पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
काव्यमाला

अक्लेशमर्पितं१ तेन स्वभुजे २जगदर्जनम् ।
संभोगविघ्नकारीति पालनं मन्त्रिसात्कृतम् ॥ १५ ॥
कृतकृत्यतया चासौ कार्यशेषमचिन्तयन् ।
विषयेष्वाहितप्रीतिरासांचके यथासुखम् ॥ १६ ॥
शोभा हि कृतकृत्यस्य राज्ञो भोगविभूतयः ।
असमाप्तजिगीषस्य ता एव तु विडम्बनाः ॥ १७ ॥
स युवा मधुराकारस्तरुणीनयनोत्सवः ।
३कलासु कुशलः कामी बुभुजे भोगसंपदः ॥ १८ ॥
न ते भोगा४ न ताः क्रीडा न ता गोष्ठ्यो न ते रसाः ।
न ते विलासा ५येष्वस्य पारगं नाभवन्मनः ॥ १९ ॥
समग्रसुखसंभोगभूमिज्ञोऽपि स६ भूपतिः ।
सुखमेकं तु नाज्ञासीदपत्यालोकनोद्भवम् ।। २० ॥
यथा यथास्य कालेन व्यतीयाय नवं चयः ।
७निरपत्यतया शोको वर्धते स तथा तथा ॥ २१ ॥
मुख्यभूता च सर्वस्मिन्नन्तःपुरकदम्बके ।
राजी विलासवत्याख्या ८तस्य प्राणसमाभवत् ॥ २२ ॥
सा राजमहिषी गौरीमभ्यर्चयितुमेकदा ।
देवतायतनं बाह्यं ययौ भर्तुरनुज्ञया ॥ २३ ॥
पुराणे वाच्यमानेऽथ९ प्रसङ्गपतितां श्रुतिम् ।
अपुत्रस्य कुतो लोका इति शुश्राव तत्र सा ॥ २४॥
प्रतप्तलोहसूचीव सा श्रुतिः श्रवणान्तरम् ।
विवेश १०ददती तस्याः परां कामपि वेदनाम् ॥ २५ ॥
ततः प्रतिनिवृत्ताथ प्रविश्य भवनं निजम् ।
वस्त्रावृतमुखी भूमावुपविश्य रुरोद सा ॥ २६ ॥

१. 'अर्जितं' ख. २. 'अर्थनम्' ख. ३. 'यथाभिलाषिता:' क. ४, 'भावा' ख.

५. 'यत्रास्य' ख. ६. 'महीपतिः' क. ७. 'अनपत्वतया' ख. ८. 'यस्य' ख. ५. 'तु प्रसङ्गात्' ख. १०. 'दधती' क.