पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
११
कादम्बरीकथासारः

अथ दुग्धाब्धिकल्लोलधवलैरमृतञ्चितैः ।
सिञ्चन्निव करैरिन्दुरुदगादाश्रमस्थलीम्१ ॥ ३ ॥
भगवानथ२ जाबालिः सुखासीनः स्वविष्टरे ।
वल्कलाहितपर्यङ्कबन्धो वक्तुं प्रचक्रमे ॥ ४ ॥
सर्वे दत्तावधानाः स्थ शृणुतेमा तपोधनाः ।
अमुष्य पूर्ववृत्तान्तप्रस्तावोपनतां३ कथाम् ॥ ५॥
अस्त्यवन्तिषु संसारसलक्ष्म्याः प्रसवभूरिव ।
निधिरुज्जयिनी नाम नगरी गुणसंपदाम् ॥ ६॥
लङ्कालकामरावत्यो येषां वसतयः प्रियाः ।
तेऽपि यामभिपश्यन्तः सुखं तासु न शेरते ॥ ७॥
४किमन्यद्यत्र कैलासनिवासप्रीतिमुज्झता ।
महाकालाभिधानेन रुद्रेण स्वयमास्यते ॥ ८॥ (५तिलकम् )
६तस्यां भरतमांधातृभगीरथपृथूपमः ।
तारापीड इति श्रीमान्बभूव७ पृथिवीपतिः ॥ ९॥
परस्परविरोधेन विप्रकीर्णैरितस्ततः ।
विस्रब्धमास्यते यत्र संभूय ८सकलैर्गुणैः ॥ १० ॥ (युग्मम् )
विहसन्बुद्धिविभवैर्भृगूद्वहबृहस्पती९ ।
अमात्य शुकनासाख्यो ब्राह्मणस्तस्य चाभवत् ।। ११॥
त्रिविक्रमपदाक्रम्य स राजा पृथिवीमिमाम् ।
तस्मिन्मन्निणि तद्भारं निचिक्षेप भरक्षमे ॥ १२ ॥
तथा च१० पालयामास स मन्त्री सकलाः प्रजाः ।
यथा त्रिविधमप्येता न दुःखं किंचिदस्पृशत्११ ॥ १३ ॥
यथा यथा च लोकोऽस्मिन्पितरीवान्वरज्यत१२ ।
राजा तथा तथात्मानं कृतकृत्यममन्यत ।।१४।।

१. 'स्थलीः' ख. २. 'अपि' क.३. 'उपचितां' ख. ४. 'यस्या किमन्यत्कैलासनिवासरसमुज्झता' ख. ५. ख-पुखके नास्ति. ६. 'यस्यां' ख. ७. 'उवास' क. ८. 'कुशलैः' ख. ६. 'बृहस्पतीन्' ख. १०. 'एव' क. ११. 'अस्पृशन्' ख. १२. अनुरंज्यते' ख.