पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
कादम्बरीकथासारः

अहं विधिनियोगात्तु तेन १दुष्कृतकारिणा ।
जीर्णपर्णसवर्णत्वात्तदानीं नावधारितः ॥ ८४ ॥
ततो दूरमतिक्रान्ते तस्मिन्दारुणकर्मणि ।
संजातजीविताशं मां पिपासा पर्यबाधत ॥ ८५ ॥
अनुड्डयनसामर्थ्यात्पभ्द्यामेव यथातथा ।
पम्पापुलिनपर्यन्तं गन्तुमैच्छं पिपासितः ।। ८६ ।।
२तथाप्यतिनिरुत्साहः ३पतन्मुहुरितस्ततः ।
तमेव पापकर्माणं शङ्कमानः पदे पदे ॥ ८७ ॥
चिरं हा तात तातेति ४शोचन्कण्ठान्तवर्तिभिः ।
प्राणैरायास्यमानोऽहमतिष्ठमतिनिष्ठुरः ।। ८८ ॥ (युग्मम्)
तस्मादनतिदूरेऽस्ति५ सरसस्तपसां निधेः ।
निर्धूतक्लेशजालस्य जाबालेराश्रमो मुनेः ॥ ८९ ।।
६ततस्तस्मिन्सुतस्तस्य सरसि लातुमागतः ।
हारीतनामा मां तत्र तदवस्थं व्यलोकयत् ।। ९० ॥
कष्टं केनापि पापेन पातितः शुकशावकः ।
कुलायात्क्लाम्यतीत्युक्त्वा७ कृपया मां करेऽग्रहीत् ॥ ९१ ॥
अपाययत्पयोबिन्दून्मरुताश्वासयन्मुहुः ।
कृताह्निकश्च कारुण्यादनयत्पितुराश्रमम् ॥ ९२ ॥
समाश्वस्तस्य हारीततातं दृष्ट्यैव पश्यतः ।
पदं स्थिरमिव न्यस्तं हृदि मे जीविताशया ।। ९३ ।।
नीडच्युतोऽयमानीतो मया विहगपोतकः ।
इति पित्रे प्रणाम्यासौ८ पाणिस्थं ९मामदर्शयत् ॥ ९४ ॥
अथ जाबालिमद्राक्षं साक्षादिव पितामहम् ।
महात्मभिः परिवृतं सानुकम्पैस्तपोवनैः ॥ ९५ ।।

१. 'कर्मणा' ख. २. 'तथा पथि' ख. ३. 'मुकुलितेक्षणः' ख. ४. 'कण्ठाग्र-'

ख. ५. 'अथ' ख. ६. 'ततस्तस्य सुतस्तस्मिन्' ख. ७. 'एवं' ख. ८। 'आदौ' क. ९. 'अदीदृश्यत्' क. का.२