पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
कादम्बरीकथासारः

तस्मिन्कृतकुलायानि वीतभीतीनि दुर्गमे ।
विहंगमसहस्राणि निवसन्ति निरन्तरम् ।। ६०॥
दिवा तान्यभिनिर्वर्त्य१ प्राणयात्रामितस्ततः ।
२तत्रागत्य स्वनीडेषु सुखं रात्रिषु शेरते ।। ६१ ॥
तत्रैव बद्धवसती अभूतां पितरौ मम ।
३जातोऽहमेकस्तनयस्तयोर्वयसि पश्चिमे ।। ६२ ।।
उद्बोढुमसमर्था सा तीव्रां प्रसववेदनाम् ।
तयैव पञ्चतां नीता जननी मे दुरात्मनः ॥ ६३ ।।
जायावियोगदग्धोऽपि४ ५तातः पुत्रैषणातुरः ।
शोकमुत्सृज्य मत्प्राणपोषणे यत्नमग्रहीत् ॥ ६४ ।।
न शशाक क्वचिद्गन्तुमात्मनः प्राणवृत्तये ।
मां वक्षसि निधायास्त नीड एव दिवानिशम् ॥ ६५ ॥
अन्यपत्ररथानीतभुक्तोज्झितफलादिना६ ।
मदाप्यायनशिष्टेन सोऽकरोद्धृत्तिमात्मनः ।। ६६ ॥
अतिक्रामति कालेऽथ किंचिदुद्भिन्नपक्षतौ ।
तातवक्षःस्थलस्थेऽपि मय्युड्डयनलालसे ॥ ६७ ।।
अकस्मादेव संभ्रान्तमृगपक्षिकुलश्रुतः।
अभूत्कलकलस्तस्मिन्नरण्ये यमदुन्दुभिः ॥ ६८ ॥ (युग्मम् )
ततस्तातोरसः किंचिदुन्नमय्य शिरोधराम् ।
कुतूहलवशाच्छक्षुर्दिक्षु ७निक्षिप्तवानहम् ॥ ६९ ॥
अथापश्यमसंख्यातकिरातपरिवारितम्८ ।
वने शबरसेनान्यमायान्तं मृगयारसात् ।। ७० ।।
ततो मृतमिवात्मानमुत्स्वातमिव ९शाल्मलिम् ।
परिवृत्तमिवारण्यं भयेनाहमचिन्तयम्१० ॥ ७१ ॥

१. 'अमितो गत्वा' ख. २. 'कृत्वागत्य' ख. ३. 'एकतनयोतयोः' ख. ४. 'विरह' ख. ५. 'पिता' ख. ६. 'फलाम्बुना' क. ७. 'विक्षिप्तवान्' ख... परिवारिते ख. ९. 'शल्मलिम्' क. १०. 'अकल्पयम्' ख.