पृष्ठम्:काठकोपनिषत्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५ भाष्यद्वयोपेता १।३।२ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥ [शांकरभाष्यमू] ननु गतिश्चेदागत्यापि भवितव्यं कथं यस्माभ्दूयो न जायत इति। नैष दोषः । सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते। प्रत्यगात्मत्वं च [प्रकाशिका]इन्द्रियेभ्यः परा इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः । वश्येन्द्रियस्यापि विषयसंनिधा- विन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योऽपि परं परग्रहरूपितं मनः । मनसि विषय- प्रवणे विषयासंनिधानस्याप्यकिंचित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा । तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः । सर्वस्यात्मेच्छायत्तत्वात् । आत्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् । तदायत्तत्वाज्जीवस्य सकलपुरुषार्थसाधनवृत्तीनाम् । तस्मादपि परः सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषो यथो- क्तस्यात्मपर्यन्तस्य तत्संकल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासक- स्यापि प्रयोजकः । “परातु तच्छ्रुतेः” ब्र० सू० २।३।४१ इति हि जीवा- त्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते। वशीकार्योपासननिर्वृत्युपायकाष्ठा- भूतः परमप्राप्यश्च स एव । तदिदमुच्यते " पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः " इति । तथा चान्तर्यामिब्राह्मणे " य आत्मनि तिष्ठन् " बृ० माध्य० ३।७।३० इत्यादिभिः सर्वं साक्षात्कुर्वन्सर्वं नियमयतीत्युक्त्वा नान्योऽतोऽस्ति द्रष्टेति नियन्त्रन्तरं निषिध्यते । भगवद्गीतासु च । “अधि- ष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ " भ. गी. १८।१४ इति । दैवमत्र पुरुषोत्तम एव "सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिज्ञानमपोहनं च" भ. गी.१५।१५ इति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाऽऽह–“ ईश्वर सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । भ. गी. १८।६१ " तमेव शरणं गच्छ ’ भ. गी. १८।६२ इति । तदेवमात्मानं रथिनं विद्धीत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादय इन्द्रियेभ्यः परा ह्यर्था इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते न रथरूपितं शरीरमिति परिशेषात्तदव्यक्त्तशब्देनोच्यत इति भाषितम् ॥ १० ॥ ११॥ सर्वेषु भूतेष्वात्मतया वर्तमानोऽसौ गुणत्रयमायातिरोहितत्वेनाजितबा- ह्यान्तःकरणानां न यथावत्प्रकाशते। अग्र्ययैकाग्र्ययुक्तया बाह्याभ्यन्तरव्यापार-