पृष्ठम्:काठकोपनिषत्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१।१।४
काठकोपनिषत्

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं
तृतीयं त' होवाच मत्यवे त्वा ददामीति ॥ ४ ॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किस्वि
यमंस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥

['शांकरभाष्यम्] अप्रजननसमर्था जीर्णा निष्फला गाव इत्यर्थः । यास्त एवंभूता गा ऋत्विग्भ्यो दक्षिणाबुध्द्या ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामेत्येतद्ये ते लोकास्तान्स यजमानो गच्छति ॥ ३ ॥
 तदेवं क्रत्वसंपत्तिनिमित्तं पितुरनिष्टं फलं मया पुत्रेण सता निवारणी- यमात्मप्रदानेनापि क्रतुसंपत्तिं कृत्वेत्येवं मत्वा पितरमुपगम्य स होवाच

पितरं हे तत तात कस्मै, ऋत्विग्विशेषाय दक्षिणाथे मां दास्यासेि प्रयच्छसीत्येतत् । एवमुक्तेन पित्रोपेक्ष्यमाणेऽपि द्वितीयं तृतीयमप्युवाच कस्मै मां दास्यासि कस्मै मां दास्यसीति । नायं कुमास्वभाव इति कुद्धः सन्पिता तं ह पुत्रं केिलोवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥ ४ ॥
 स एवमुक्तः पुत्र 'एकान्ते परिदेवयांचकार । कथमित्युच्यते-बहूनां [ प्रकाशिका ] श्रद्धाप्रकारमेव दर्शयति । पीतमुदकं याभिस्ताः पीतोदकाः जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो याभिस्ता दुग्धदोहाः । निरिन्द्रिया अप्रजननसमर्था जीर्णा निप्फला इति यावत् । या एवंभूता गावस्ता ऋत्विग्भ्यो दक्षिणाबुच्द्या ददत्प्रयच्छन् । अनन्दा असुखास्ते शास्त्रप्रसिद्धा लोकाः सन्ति नाम खलु । तत्र स यजमानो गच्छत्येवममन्यतेत्यर्थः ॥ ३ ॥
 दीयमानदक्षिणावैगुण्यं मन्यमाने नचिकेताः स्वात्मदानेनापि पितुः ऋतुसादुण्यमिच्छन्नास्तिकाग्रेसरः पितरमुपगम्योवाच तात कस्मा ऋत्विंजे दक्षिणार्थ मां दास्यसीति । स एवमुक्तेनापि पित्रोपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच । एवं निर्विद्यमानः पिता कुपितस्तं पुत्रं मृत्यवे त्वा ददामीत्युक्तवान् । एवमुक्तोऽपि पुत्रो विगतसाध्व- सशोकः पितरमुवाच । सर्वेषां मृत्युसदनगन्तृणां पुरतो मध्ये वा गच्छामि न तु मन्थरः पश्चात् । मृत्युसदनगमने न कोऽपि मम विचार इति भावः ॥४॥
 किं तर्हि तत्राह -मृत्युर्मयाद्य यत्करिष्यति तत्तादृशं यमस्य कर्तव्यं