पृष्ठम्:काठकोपनिषत्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० प्रकाशियामलब्धस्थलानि वचांसि । अणोरणीयान् । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्रम सहस्राशुसमप्रभम् ॥ १ ॥ तास्मिन्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । अभिवदतिनाऽभिवादये । स्मति अयं वाव यः पवते | आभूतस्सलवस्थानममृतत्व ह भाष्यत । स्मतिः १३ इमौ स्म मुनिशार्दूल किंकरौ समुपस्थितैौ । ७ ९६ उभे तीत्र्वाऽशनायापिपासे । १७ उभैौ तौ न विजानीतः । ऊध्र्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातन श्रति: ७८|७९ उध्र्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति । ७९ औदंबरः सोमचमसो दक्षिणा । श्रतेि करोति तद्येन पनर्न जायते । १४|१ १ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । क इत्था वेद यत्र सः । ४४ कार्योपाधिरयं जीवः कारणोपाधरीश्वरः क्यन्तो घः । तस्य हिरण्मयः कोशः स्वर्गे लोको ज्योतिषावृतः । तोयेन जीवान् विससर्ज भूम्याम् । द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् । । प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत् परमं च यत्पदम् ॥ स्मृतिः ३७ ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश । स्वलॉकः सोऽत्र कथितो लोकसंस्थानचिंतकैः । पुराणवचनम् १३ न तत्र त्वं जरया बिभेति । १७ न केसरिणो ददाति । १७ नाविरतो दुश्चरितात् । क. १॥२॥२४ ४ ६ निव्यापारमनाख्येयं व्याप्तिमात्रमनूपम् । ३६ पृथपाजवत्यौ धाय्ये भवत । प्रजापतिः प्रजा असृजत । ४ ० ४ ० ४ ०