पृष्ठम्:काठकोपनिषत्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठ विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नरः क. १॥३॥९ ३४ विश्वाधिको रुद्रो महर्षिः श्धे. ३॥४ ६ ३ श्धोभावा मत्र्यस्य क. १॥१॥२६ १४ स तत्र पर्येति जक्षत्क्रीडन्नममाणः छां. ८॥१२॥३ ३२ स त्वमग् ि५ स्वर्गमध्येषि मृत्यो प्रबूहेि त ५ श्रद्धधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्भद्वितीयेन वृणे वरेण, क.१।१।१३ १३ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् भ. गी . १३॥२७ ३७ सा काष्ठा सा परा गति : क. १॥३॥ ११ ३७ सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः मुं. २॥१॥८ ८६ स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति । तेन पितृलोकेन सङ्कल्पो महीयते. छां. ८॥२॥१ १७ सर्वतः पाणिपादन्तत्. गी. १३॥१३ ३७ सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञनमपोहनं च भ. गी. १५।१९ १९ सांख्यं यागं पाश्वतन्त्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ॥ भारतम्. ४२ सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभ । भारतम् ४२ सर्वे प्रमाणं हि तथा यथैतच्छास्रमुत्तमम्। भारतम् ४२ स्वर्गलोका अमतत्वं भजन्ते क. १।१।१३ १४।१३ स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं जरया बिभेति । उभे तीत्वौशनायापिपासे शोकातिगो मोदते स्वर्गलोके. क. १॥१॥१२ १३ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् भ. गी. १३॥१६ ३६ सोऽध्वनः पारमाप्तोति तद्विष्णोः परमं पदम् क. १॥३॥९ ३४ हन्ता चेन्मन्यते हन्तुम् क. १॥२॥१९ ३६ हिरण्यगर्भ पश्यत जायमानम् धे. ४॥१२ ६ ३॥६४