पृष्ठम्:काठकोपनिषत्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मिन्न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ । गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला । भारतम् ४२ पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः बृ. माध्य २॥३॥३० ५९ ब्रह्मजज्ञ देवमीड्यं विदित्वा. क. १॥१॥१७ ६४॥९० बुद्धेरात्मा महान्पर क. १॥३॥१० ९३ भ५त्या त्वन्नन्यया शक्यः भ. गी. ११॥१५४ ८३ भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह महाभारतम् ८३ भीषास्माद्वातः पवते तै. २॥८॥१ ९१ मनुष्याणां सहस्रषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेति तस्वतः ॥ भ. गी. ७॥३ २८ मनसस्तु परा बुद्धि का. १॥३॥१० ८२ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काठा सा परा गतिः।। क. १।३।११ ९२ महान्तं विभुमात्मानम् क. १॥२॥२२ ९० यच्छेद्वाङ्मन सी प्राज्ञ क. १॥२८॥१२ ३२ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यचास्रौ तत्तेजो विद्धि मामकम्॥ भ.गी. १६।१२ ७८ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह क. २॥३॥१० ३२ यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । । न स तत्पदमाप्नोति क. १|३|७ ३९ यच्छेद्वाङमनसी प्राज्ञ क. १॥३॥१३ ९२ यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । क. २॥३॥२ ९१ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥ क. १॥२॥२६ ३७|९० या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य क. २॥१।७ ९० रमणीयचरणाः छां. ९। १०|७ ७३ रश्मिभिरेषोऽस्मिन्प्रतिष्ठित बृ. ९॥९॥२ ७४ वायुर्यथैको भुवनं प्रविष्ट क. २॥२॥१० ३७