पृष्ठम्:काठकोपनिषत्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१ प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने शसंक्षयः । तिः ४६ प्रियाय सगोत्राय ब्रह्मणे देयः । यश्चाधर्मेण विबूते यश्चाधर्मेण पृच्छति । तयोरेकतरः प्रैति विद्वेषं चाधिगच्छति । स्मृतिः ९ यदा सर्वे प्रमुच्यन्ते । यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते । क. २॥३॥१० ८९ यद्येकं यूपं स्पृशेदेष ते वायाविति ब्रूयात् । १७ यस्यादत्या भामुपयुज्य भात । यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालानिर्वपेत् । १७ यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्यायूपो नोपस्पृश्यः । १७ यो वैतां ब्रह्मणो वेद । यो देवानां प्रथमं परस्तात् । सर्वनान्नानुसंधिवृत्तिच्छन्नस्य । स्वस्तये ताक्ष्यम् स्वर्गपवर्गमार्गाभ्याम् । स्वर्गापवर्गयोरेकं न स्वर्ग ना पुनर्भवम् । स्वर्गलोके अमृतत्वं भजन्ते । स्वर्गलोके न भयं किंचनास्ति । क. १॥१॥१२ १७ प्रकाशिकास्था ब्रह्मसूत्राणामधिकारणानां च निर्देशाः । अत एव प्राणः । ब्र. सू. १॥१॥२९ ८० अक्ता चराचरग्रहणात् । ब्र. सू. १॥२॥९ १८॥४७॥९० आनुमानिकमप्येकेषामिति चेत् । ब्र. सं. १॥४॥१ ९२ अनुमानाधिकरणे । ब्र, सू. १॥४॥१ ९४ इयद्मनात् । ब्र. सू. ९॥२॥३४ ९० उत्पत्यसभवातू । ब्र, सू. २॥२॥४९ ४२ कम्पनात् । ब्र. सू. १॥३॥३९ ७९॥९१ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । ब्र.सू.१॥२॥११ २०॥३३॥४९॥१४॥९० ज्योतिर्दर्शनात् । ब्र. सू. १॥३॥४० ७७९१ श्रातः ७७ .