पृष्ठम्:काठकोपनिषत्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्वानुपासकः पुनर्भूत्युं जयति । अतः परमस्मिन्ननुवाके प्रजापतिवृत्तान्त मुखेन दक्षिणाप्रशंसास्ति । ब्राह्मणेोपनिषत्कथयोरिदं तारतम्यम्-दैवी वाक् ब्राह्मणे वर्णिता । उपनिषदि तद्वर्णनं नास्ति । मरणानन्तरमात्मास्ति नास्तीति संदेहस्य निराकरणं प्रार्थितमुपनिषदि । ब्राह्मणे तथा प्रार्थनं नास्ति ब्राह्मण त्रय एव वरा उपनिषदि प्रसन्नेन यमेन त्रयातिरिक्तश्चतुर्थो वरोऽदायि ३ महाभारतस्था नचिकतस आख्यायिका इयमाख्यायिका गोदानप्रशंसापरत्वेन श्रीमन्महाभारतेऽनुशासनपर्वणि षडधिकशतमेऽ (१०६) ध्यायेऽस्ति । तत्तात्पर्यमित्थम्-भीप्मवाक्यं युधिष्ठिरं प्रति गादानावषय अद्दिालाकनाचकतःसवादरुपामातहास त्वा ब्रवीमि । औद्दालकिर्नचिकतं सुतमब्रवीद्दीक्षितं मामुपचरेति । सोऽपि तदु क्त्य नुसारमुपचरितवान् । तत: समाप्ताय दाक्षाया तेन महांपणा पुत्र आज्ञप्तां यन्मया रुन्नानं कुर्वता स्वाध्यायबद्धचेतसा नदीजलसविधे दर्भपप्पकलशादिकं विस्मृतं तदानयेति । सच नाचिकेतस्तत्र गत्वा नदीवेगापीतं कलशादिकमदृष्ट्रा पितरमेत्य तत्र किंचिदपि जलातिरिक्त न दृश्यत इत्यवाच । ततः कपितो मुनिस्तं यमं पश्येत्यशपत् । तदा क्षमस्वेति प्रार्थयमानस्यैव तस्य नाचिके तस्य देहो गतसत्त्वो भूमौ न्यपतत् । पतितं सुतं दृष्टा पितापि किं मयानु ष्ठितं पापेनेति बुवन् भूमौ निपपात । ततो विलपतस्तस्यावशिष्टं दिनं शर्वरी अथ च प्रातर्दिव्यरथेन पुनः प्रत्यागतः सुतः । तं दृष्टा पिता न दृश्यते मानषं ते वप दिव्यलोकाः प्रत्यक्षीकृताः स्युः । तथाच तत्र यद्वृत्तं तत्कथय । एवं पित्रा पृष्टो नाचिकेतः शृण्वतां महर्षीणां पुर एवमुवाच । अहं यमलोकं गतवान् तत्र यमेन बहवः शुभलोका दर्शिता यत्र गवां गोरसस्य च दातारो तेच लोका मया प्रत्यक्षीकृता अतः, हे पित अत्रोपनिषन्महाभारताख्यायिकयोः केवलमुद्दालकादिनाम्रां यज्ञस्य च सादृश्यमस्ति नान्यत्किाचित् । तत्रापि पुत्रस्य नामोपनिषदि नाचेि केता इति । अत्र च नाचिकेत इति । तेनैतत्कथोपनिषन्मूलिका न स्यादिति प्रतीयते । केवलं कठोपनिषदाङ्लप्रस्तावनायामेतस्या निर्देशः हिरियण्णा महाभागैः कृतः । तद्विमर्श कृतवद्भिः अस्माभिरियं कथा सतारतम्यं तत्र त्वया गच्छन्त