पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ कम्प्रदीपः । [ १प्र, ६ख. ] धनवाईषिकं राजसेवकं कर्षकं तथा । प्रोषितञ्च प्रतीक्षेत वर्षवयमपि त्वरन् ॥ ७ ॥ परिशिष्टप्रकाशः । वाषिकादयश्चत्वारोऽग्रजाः समावर्त्तनानन्तरं दाराग्नि- परिग्रहे त्वरया युक्तेनापि वर्षालयं प्रतीक्षणीयाः । ततश्च यत्पूर्व्वश्लोके एतान् परिविन्दव दुष्यतीत्युक्तं तहर्षवयामिति बोदव्यम् ॥ ७ ॥ ● प्रभा । 2 तत्रापि कचिद्दिशेषमाह धनवार्दुषिकमिति । धनवार्हषिकं राजसेवकं कृषिसतं : देशान्तरगतश्चाग्रजं दाराग्निहोत्रसंयोगे खरावानपि कनिष्ठो वर्षवयं प्रतीक्षेत । एतान् परिविन्दन् न दुष्यतीति यदुक्तं तहर्षत्रयादूईमित्यनेन विशेषितम् । धनस्थ वाविको धनवाषिक: | संबन्धलचणा षष्ठी। वार्षुषिक, "समध्ये धनमुद्धृत्य महाष्र्घ्यं यः प्रयच्छति। स वै वार्डषिको नाम ब्रह्मवादिषु गर्हितः" ॥ इति मृत्या व्याख्यातः । “यस्तु निन्देत् परं जीवन् प्रशंसत्यात्मनो गुणान् । सवै वाईषिको नाम सम्स गर्हितः" | इति विष्णूतावादुषि कान्तरव्यवच्छेदार्थं धनवार्हषिकमित्युक्तम् । वर्ष त्रयमपि खरत्रिति कुर्व्वता लराया अभावे अधिककालप्रती- चणं सूचितम् । तच मृत्यन्तरादव गन्तव्यम् ॥ ७ ॥