पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ६ ख. ] कम्प्रदीपः । प्रभा । धन- हेमाद्रिः । खेच्छ्यैव ऽक मैंण्यः । कुण्ठोऽक मण्यमूर्खयोरिति मेदिन्युक्तेः । काण इति परिशिष्टप्रकाशः । सर्व्व क्रियालस इति शूलपाणिरघुनन्दनौ । कुण्ठो मन्दः क्रियास यः इति, मूढाल्यापटुनिर्भाग्या इति चामरोक्तेः। क्रियाखपटुरिति वाऽर्थः । श्रभार्थ्याः शास्त्रनिषिद्ध- भार्थ्यासंबन्धाः नैष्ठिकब्रह्मचारिवाषप्रस्थसंन्यासाश्रमिणः । नृप. स्थेति शेविको षष्ठी । चकारेण सक्तानित्यवगम्यते । हडप्रसक्ता: धनवडी प्रकर्षेण सक्ता: कामतोऽकारिणः खेच्छयैव नित्यं विवाहमकुर्व्वाणा इति विवाहाब्रिहत्ता इति माधवाचार्य: । नारायणोपाध्यायशूल- पाणिरघुनन्दनैतु कामतः कारिण इति पठितम् | कामतः कारिणो यथेष्टाचरणशीला इति नारायणोपाध्यायाः । श्रौत स्मार्त्तनिरपेच खच्छन्दव्यवहारिण इति शूलपाणिरघुनन्दनौ । कुहक: परवञ्चनाय थोद्योगपर इति हेमाद्रिः । आचार- माघवीयेऽपि तथैव पाठः । नारायणोपाध्यायेन तु कुलट इति पठितं परकुलाटनगोल इति व्याख्यातञ्च । स च दत्तक इति रघुनन्दनः । चौरानित्यव पौरानिति पाठे प्रेष्यादिभावेन पुरनिवासी पुरप्रेष्योवेत्यर्थः । केरान् इति पाठे केरो विषम- शोल: । अष्टमन्यत् । परिविन्द नित्यत्र परेर्लक्षणार्थत्वात् सर्व्वत्र द्वितीया । तथाच एतान् लचोक्कृत्य विन्दन् एतेषु अग्रजेषु अक्कत - दाराग्निहोत्र संयोगेषु दाराग्निहोत्रसंयोगं कुर्व्वन् न दोषभाग्- भवतीत्यर्थः ॥ ६ ॥