पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ कम्मप्रदीपः | प्रभा । [ १प्र. ख. ] क्लौवमाह कात्यायन:- “न मूवं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेद्रं चोन्मादडक्राभ्यां होनं क्लीवः स उच्यते” # तत्र देवलेन षड़विधा नारदेन च चतुर्दशविधा: क्लीवभेदा- अभिहिताः, ग्रन्थगौरवभयात्रेह प्रदर्शिताः । एकवृषण एकाण्ड : पण्डविशेष इति रत्न रः रोगप्रवृद्धवृषल इति चतुर्वर्ग- चिन्तामणिः । एकस्यामेव स्त्रियां रतिशक्त इति परिशिष्ट- प्रकाशः । असहोदरा: महोदरभिन्नाः । एकमाढजाता अपि भिन्नपितृका न सहोदरा: । अतएव भीमस्य हिडिम्बाविवाहे न परिवेदनदोष इति मनुवृत्तिः । वेश्यातिसक्तो वेश्यायामति- शयेन सक्तः । पतितो महापातकादिना | शूद्रतुल्यमाह ऋतु: वर्गचिन्तामणौ देवल:- "अनुपासितसन्ध्या ये नित्यमस्रातभोजनाः । नष्टशौचा: पतन्त्येते शूद्रतुल्याच धम्मतः” M अतिरोगी अप्रतिसमाधेयरोगयुक्तः । जड़ो विकलान्तःकरण: हिताहितावधारणाचम इति मिताक्षरा। जड़ोऽचम : कार्येष्व प्रवृत्त इति माधवाचार्या । अप्राज्ञार्थत्वेऽपि फलतो न विशेषः । मूको वर्णोञ्चारणासमर्थः । अन्वबधिरौ प्रसिद्धौ । कुलः पृष्ठभागे मांसादिविशेषेणात्वन्तविकृतदेहः । वामनो ह्रख । खोड़की- भग्नचरणदय इति हेमाद्रिः । कुण्ठकानिति पाठे कुण्ठो-