पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपः । परिशिष्टप्रकाश | एकटषणान् एकस्यामेव स्त्रियां रतिसंतान् । असहोदरा वैमात्रेयाः । एकमातृजाता अपि भिन्नपिष्टकाः न सहोदराः । अतएव भीमस्य हिडिम्बापरिणयने न परिवेदनदोष इति मनु- वृत्तिकारः । शूद्रतुल्योदास्यादिवृत्तिः । अतएव, [ १प्र. ६ख. ] - “गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् । प्रेष्यान् वार्डषिकांचैव विप्रान् शूद्रवदाचरेत्” ॥ ८१ - इति मनुः । कुण्ठः काण: । सर्व्वक्रियासु अलस इत्यपरे । अभार्थ्या: शास्त्रनिषिदभायासम्बन्धाः नैष्ठिकब्रह्मचारिवानप्रस्थ • भिचव: । नृपस्य च सतानिति सम्बन्धः । कामतः कारिणो- यथेष्टाचरणशीला: । कुलान्धटन्ति - इति कुलटा: परकुलाटन- शीला इति यावत् | उन्मत्तपौरानितिपाठे पौर: प्रेष्यादिभावेन पुरवासी । केरानिति पाठे केरो विषमशीलः । शेषं सुगमम् एतान् परिविन्दन् एतेषु भक्कतदाराग्निसंयोगेषु दाराग्निसंयोगं कुर्व्वन् । न दोषभाक् भवतीति ॥ ६ ॥ प्रभा । “महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्न विभियन्ते तद्देशान्तरमुच्यते ॥ देशनामनदोभेदाचिकटोपि भवेत्तु यत् । तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥ दशरात्रेण वा वार्ता यत्र न श्रूयते ऽथवा" ।