पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदीपः । क्लीवैकवृषणानसहोदरान् । ॥ ४ ॥ वैश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः । जड़मूकान्धवधिरकुलवामनकुण्ठकान् [[अतिङदानभाष्यश्च कृषिसक्तान्नृपस्य च ॥ ५ ॥ धनबृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥ ६ ॥ [ १प्र. ६ख. ] देशान्तरस्थ परिशिष्टप्रकाशः | यादृशे ज्येष्ठे परिवेदनदोषो नास्ति तमाह - क्लोवः षड़विधः । तथाच देवल:- "बण्डको वातजः षण्ड : पण्ड : क्लोवो नपुंसकम् । कौलक श्चेति षड्धाऽयं क्लीवभेदो विभाषितः ॥ ८८ प्रभा । वचनस्यातितार इति । केचित्तु अचीर्ण प्रायश्चित्ताविति पठित्वा कृतप्रायश्चित्त तो इतरोपपातकापेक्षया पादोननरकफलस्त्र भागिनी । "परिवित्तिताऽनुजेन परिवेदनमेव च । इति मनुना उपपातके तदुभयोः पाठात्तदपेक्षयैव पादोनत्वस्य वर्णयितुमुचितत्वादित्याहु: । अपि चौर्णप्रायश्चित्ताविति पाठस्यैव सर्वत मूलपुस्तकंषु दृष्टत्वात् स एव पाठी व्याख्यातो- इस्माभिः ॥ ३ ॥ यादृशेषु अग्रजेष्वकृतविवाहेष्वकृताग्न्याधानेषु चानुजस्य १२