पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ५ख. ] कन्प्रदीपः । बृहत्पत्रक्षुद्रपशुखस्त्यर्थं परिविश्यतोः । सूर्येन्द्रो: कमणी ये तु तयोः श्राद्धं न विद्यते ८३ परिशिष्टप्रकाशः । वृक्ष इति पञ्चचं इति प्रक्कतें, द्वितीयया आदित्य परिविश्य- मानेऽचत तगडुलान् जुहुयात् बृहत्पवस्वस्त्ययनकाम: | तृतौयया चन्द्रमसि तिलतण्डुलान् क्षुद्रपशु खस्त्ययनकाम इति सूत्राभ्यां परिविशति सूर्ये हस्यम्खादिवृहद्दाहनस्वस्त्ययनायें, चन्द्रे परिविशति अजमेषादिक्षुद्रप शखस्त्ययनार्थं होमाख्यकर्मदयमुक्तम् । तयोः याडवास्तौति ॥ ८ ॥ प्रभा । पर्जन्यायाशन्यै भगाय सीतामाशामरड़ामनघाच यजेत एता एक. देवता: सौतायज्ञखलयज्ञप्रवपणप्रलवनपर्ययणेषु इति गोभिलो- क्लेषु हलाभियोगादिषु षट्स कम्मसु पृथक् पृथक् प्रतिक मादी या कुर्य्यात् । न केवलं पृथक् पृथक्, किन्तु तेषां इलाभि- योगादौनां षां प्रतिप्रयोगच श्राद्धं कुर्य्यात् । अन्येषान्तु श्रवणणक दोनां प्रतिप्रयोगं न श्राद्धं किन्तु प्रथमप्रयोगे एकं । कुर्य्यादिव्युक्तस्यैवानुवादः शिष्याणामव्यामोहार्थः ॥ ७ ॥ बृहत्पवेति । पत्वं वाहनमित्यनर्थान्तरम् । बृहत् पत्रं हस्त्य- खादि । तुद्रपशरजाव्यादिः । अयमर्थः । वृन्च इवेति पञ्चञ्च: इत्यधिक्कृत्य द्वितीययाऽऽदित्ये परिविश्यमानेऽचततण्डुलान् जुडु- या दुहहत्पत्र स्वस्त्वयनकाम: तृतीयया चन्द्रमसि तिलतण्डुलान्