पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । [ १प्र. ५ख. ] हलाभियोगादिषु तु षट्षु कुयात् पृथक् पृथक् । प्रतिप्रयोगमन्येषामादावेकं तु कारयेत् ॥ ७ ॥ ८२ परिशिष्टप्रकाशः । अथातोहलाभियोगः पुण्ये नचवे स्थालोपाकं अपयित्वा एताभ्यो देवताभ्यो जुहुयात् । इन्द्राय मरुद्धः पर्जन्यायाशन्यै भगाय सौतामाशामरामनवां च यजेत । एता एव देवता: सीतायज्ञखलयज्ञप्रवपणप्रलवनपर्यययेष्विति सूत्रोक्तेषु इलाभि- योगादिषु षट्स एकैककर्मादो पृथक् पृथक्, एकैककम्णः प्रति- प्रयोगं च श्राद्धं कुर्यात् । अन्येषां नवयज्ञश्रावणौकर्मादौनामादा- वैकं कारयेत् । न तु प्रतिप्रयोगम् । हलाभियोगो हलस्याभि- मुख्येन योजनं कृप्यारम्भ इत्यर्थः । सौतायज्ञः पक्केषु धान्येषु कृष्टक्षेत्रमध्ये । खलयज्ञः खले | प्रवपणं बोजवपनम् । प्रलवनं वान्यवेदनम् । पर्ययणं धान्यानां खलाद्गृहानयनम् ॥ ७ ॥ प्रभा । सिना वसमिधुनवोर्लक्षणं करोति पुंस एवाग्रेंऽथ स्त्रियाभुवनमसि साहस्रमिति | इति गोभिलेन गवां पुष्टिकम्मवयमुक्तम् । तत्र प्रथमं यदिदं पुष्टिकर्म प्रथमजातस्य वसस्य माङमातु: प्रलेहनात् जिया ललाटमुशिय निगरणरूपं, तत्र श्राद्धं कर्त्तुं न युज्यते । श्राद्धकरणोपयुक्तकालासम्भवादिति भावः ॥ ६ ॥ इलाभियोगादिष्विति । अथातो हलाभियोग: पुण्ये नक्षत्रे स्थालीपाकं श्रपयित्वेताभ्यो देवताभ्यो जुहुयादिन्द्राय मरुद्भाः