पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । प्रदोषे श्राद्धमेकं स्यागोनिष्काल प्रवेशयोः । न श्राद्धं युज्यते कर्त्तु प्रथमे पुष्टिकर्म्मणि ॥ ६ ॥ [ १म. ५ख. ] ८१ परिशिष्टप्रकाशः । गा: प्रकाल्यमाना अनुमन्त्रयेत इमा में विश्वतो वीर्य इति प्रत्या- गता इमा मधुमतीयमिति गोनि:सारण प्रवेशनयोः सूत्रोक्तयोः प्रवेशादौ प्रदोषे या तन्त्रेणैकं भवेत् । न च निष्कालनेऽपि पृथगिति | पुष्टिकाम: प्रथमजातस्य वत्सस्य प्रामातुः प्रलेहनात् जिह्वया ललाटमुल्लिा निगिरेत् गवां श्लेष्मासीति, पुष्टिकाम एव संप्रजातासु निशायां गोष्ठेऽग्निमुपसमाधाय विलयनं जुहुयात् संग्रहणसंग्रहाणेति पुष्टिकाम एव सम्प्रजाताखौदुम्बरेणासिना वऋमिथुनयोर्लक्षणं करोतीति पुष्टिकम्मवये सूत्रोक्त प्रथमे पुष्टिकमणि श्राद्धं कर्त्तुं न युक्तम् । अपरपुष्टिकमैह्वये श्राद्धं कर्त्तव्यं भवतीति ॥ ६ ॥ + प्रभा । प्रदोषे इति । गाः प्रकालमाना अनुमन्त्र येतेमा में विश्वतो- वीर्य इति, प्रत्यागता इमा मधुमतीर्मह्यमिति इति गोभिलेन गवां निष्कालनप्रवेशावुक्तौ । तयोः प्रदोषे प्रवेशे एक श्राद्धं काव्यं न निष्कालनेऽपि | पुष्टिकाम: प्रथमजातस्य वत्सस्य प्रामातुः प्रलेहनाज्जिया ललाटमुल्लिा निगिरेत् गवां मासोति, पुष्टि काम एव सम्प्रजातासु निशायां गोष्ठेऽग्निसुपसमाधाय विलयनं जुहुयात् संग्रहणसंग्टहाणेति | पुष्टिकामएव संप्रजाताखौदुम्बरेणा- ११