पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ 35 कम्मप्रदीपः । [ १प्र. ५ख. ] नाटकासु भवेच्छ्राइं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकमपोषितागतकर्मसु ॥ ४ ॥ परिशिष्ट प्रकाशः | + कर्मादिष्वित्येतस्यापवादमाह- अष्टकाकस विषुवाहं न भवेत्पावणादिया च । आसव- प्रसवाया: सुखप्रसवार्थं विहिते सोप्यन्तौहोमे च या तिरयीत्यादि- मन्त्रके स्त्रोते | ब्रीहियवौ पेषयेत्तयैवाटता यया शहां दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसंगृह्य कुमारस्य जिह्वां निम्माष्ट इयमानेदमिति सूत्रोक्तजातक मणि । विप्रोष्य ज्येष्ठस्य पुत्रस्य उभाभ्यां पाणिभ्यां सूहानं परिगृह्य जपेत् । अङ्गादङ्गात्म- अवसीति । पशूनां त्वा हिङ्कारेणाभिजिघामोत्यभिप्राय यथार्थम् । एवमेवापरेषाम् । यथाज्येष्ठं यथोपलवा स्त्रियास्तूण मूडेन्यभिघ्राणमिति स्त्रोक्तप्रोषितागत पितृकर्त्तव्यकन्सु श्राई नेष्यते मुनिभिः ॥ ४ ॥ प्रभा । विशेषान्तरमाह नाष्टकास्खिति । गृह्योक्तेषु विष्वष्टकायागेषु, हेऽन्वष्टक्य पिण्ड पिटयज्ञान्वाहाय्यादौ योक्ते, आासनप्रसवायाः सुख प्रसवायें गृह्यविहिते सोप्यन्तीहोमे जातक मणि, प्रोषिता- गतकणि च प्रवासादागतस्य पितुः पुत्रादिमूहाभिघ्राणरूपे शोक एव, श्राहं न भवेत् । सर्व्वाण्येवान्वाहाय्यवन्तीति सूत्रेण तेषु प्राप्तं वाचं प्रतिषिध्यते ॥ ४ ॥