पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WWW.BA 352 पञ्चमः खण्डः । SIK असकृद् यानि कर्माणि क्रियेरन् कमेकारिभिः । प्रतियोगं नैव स्युर्मातरः श्राइमेवच ॥ १ ॥ परिशिष्टप्रकाशः । कर्मादिषु च सर्वेषु मातृपूजा याचं चेत्युक्तम् । तत्र केषु चित्कम्मसु विशेषमाह - यानि कमाणि कमकर्त्ता पुनः पुनः प्रतिदिनं प्रतिमासं प्रतिवत्सरं च क्रियन्ते । श्रावण्याग्राहायण्यादीनि वैश्वदेवबलि- कम्मदर्श पौर्णमासादीनि च । तेषु प्रथमप्रयोगे एव श्राद्धं मातृ- पूजा च न द्वितीयादिप्रयोगेष्वपि ॥ १ ॥ प्रभा । न सर्वेषु कम्मादिषु मातृपूजा श्राहचोक्तम् । तत्त्र विशेषमाह असलदिति । यानि कम्माणि वैश्वदेववलिकम्मचन्द्रदर्शनश्रवणा- कर्म्मादीनि कम्मकर्चा प्रतिदिनं प्रतिमासं प्रतिवर्षञ्च पुन: पुन: क्रियन्ते, तेषु प्रथम प्रयोग एव मातृपूजा श्रादञ्च कर्त्तव्यं. प्रतिप्रयोगम् । सन्दंशपतितयोर्वसोर्षारापातनायुष्यमन्त्रजपयोर- प्येव व्यवस्था । दर्शपौर्णमासौ तु प्रतिमासकर्त्तव्यस्य कम्मणो- म युक्तसुदाहरणम् । तयोः पृथक् वादाभावस्य वक्ष्यमाणत्वात् ।

  • वैश्वदेववलिको त्वनम्नेरपि स्तः ॥ १ ॥