पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्र. ४ख ] कमप्रदीपः । इदं शास्त्रञ्च गृह्यञ्च परिसंख्यान मेवच | वसिष्ठोक्तञ्च यो वेद स श्राद्धं वेद नेतरः ॥ ११ ॥ इति चतुर्थः खण्डः । ७५ परिशिष्टप्रकाश: श्रोटप्रोत्साहायें स्वग्रन्यं स्तौति - दमदु शास्त्रं गृह्यं गोभिलोतं, परिसंख्यानाख्यञ्च ग्रन्थं खनामप्रसिद्धं, वसिष्ठोकं छान्दोग्यग्टह्यनामकं, यो जानाति स श्रा जानीते नाऽन्य इति ॥ ११ ॥ चतुर्थः खण्डः ॥ प्रभा । इदमिति । इदं मदुल शास्त्रं, गोभिलोकं ग्टहां, परिसंख्यानं स्वनामप्रसिद्धं श्राद्धमन्त्रावाहनादिप्रतिपादकं, वसिष्ठोक्तं श्राद्ध- कल्पञ्च यो जानाति स वाहें जानाति नेतरो नोक्तग्रन्थचतुष्कान- भिजः ॥ ११ ॥ इति चतुर्थः खण्डः ।