पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १प्र. ४ख ] एष श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया । ये विदन्ति न मुह्यन्ति श्राडकर्मसु ते क्वचित् ॥१०॥ ७४ परिशिष्ट प्रकाशः । इति । अनेन च मातृवास्यापि सदैवत्वाभिधानात् वृद्धौ मात्रामदैवमिति कैच्चिदुक्तम्, तनिरस्तम् । यत्तु मार्कण्डेय - पुराणम् - “वैश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः” । इति 1 तच्छाखिविशेषव्यवस्थितम् । अतएव लघुहारीत:- "माटवाई तु युग्मै : स्यात् सदैवं प्राङ्मुखैः पृथक् ” । इति ॥ ८ ॥ उपसंहरति- एषः प्रकृतः श्राइविधिः अल्पग्रन्थेन मया कृत्स्न उक्तः । ये इमं बाइविधि जानन्ति वाढक्रियाविषयेषु न भ्राम्यन्ति ॥ १० ॥ प्रभा । ताननुगच्छेत् । श्राद्धकर्ता दक्षिणां दद्यात् ब्राह्मणच स्वस्तौति ब्रूयुरिति स्वस्तिवाचेत्यस्यार्थः ॥ ८ ॥ एष इति । एषोऽनन्तरोशः ऊत्न एव वाढविधिरल्पेन ग्रन्थेन मया कथितः । ये खल्विमं श्राइविधिं जानन्ति ते श्राद्ध- कस क्वचिदपि न मोहं प्राप्नुवन्ति ॥ १० ॥