पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । तव खल्बेवं पठ्यते । प्रभा ·· स्वधानियनीये धारां दद्यादू 4 वहन्तीरित्युत्तानं पात्रं कृत्वा विश्वे देवाः प्रौयन्तामिति दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा यथाशक्ति दक्षिणां दद्यात् इति । व्याख्यातश्चानयैवानुपूर्व्वा ग्रन्योऽयं मायक्वद्भिः । तत्र तावत् उत्तानं पावं कृत्वा इति मध्यपठतस्य विशेषाभावात् पूर्व्व स्वप्रतीकत्वमपि शकाते वसुं परस्त्रप्रतीकत्वमपि 1 प्रयोग- स्वोभयथा दर्शनात् । तथाहि अभ्युदिते शूर्ये देवदत्त प्रातराशं भुले चंक्रमणं कृत्वा मध्यन्दिने खात्वा वाससी परिधायापूपान् भवयति इत्यत्व यदि अभ्युदित सूर्ये ददत्तः प्रथमं चंक्रमणं करोति ततः प्रातराशं भुङ्क्षे तदा चक्रमणं कृत्वेति पूर्व्वस्यैव वाक्यस्य प्रतीकं विपर्यये च परस्य प्रयुष्वे चैवं मुनयः अब ने जनदानप्रत्यय नेज नेषु नामग्राइसित्यादौ । तदेवमुभयथा प्रयोगदर्शनादुत्तानं पात्रं कृत्ये त्यस्य परसूत्रप्रतीकतायां न प्रमाणम् । अवमवतः कात्यायनस्य वचनात्तु पूर्व्वस्त्रप्रोकत्वमेव तस्य नियतव्यम् भवति । यथार्थपरित्यागश्चानुचित इत्युक्त- मादावेव स खलपटानों कर्मणां विधि सम्यग दर्शयिष्ये इति प्रतिज्ञातवान् । तदलं मान्यानासुपरि कटाक्षपातेन । पवित्रान्तर्हितानित्यभिधानात् पिण्डानामन्तर्धानार्थं पवित्र- मुत्पादयितव्यम् । यस्त्वयय विवेतनवर्णनम् । तदसङ्गतम् । विनियुक्तविनियोगे मानाभावात् । अन्यथा पिण्डदानायें रेखा- करणमपि तेनैव पविषेष स्यात् ॥ ८ ॥ 99 + [ १प्र. ४ख. ] C ..