पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ १प्र. ४ख. ] प्रार्थनासु प्रतिप्रोक्त सर्वांखेव हिजोत्तमैः । पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ॥८॥ परिशिष्टप्रकाशः । अनन्तरञ्च - सुसंप्रोक्षितम स्त्वित्याद्यासु पञ्चस प्रार्थनासु ब्राह्मणैरस्तु सन्वि- प्रभा । निषिध्यते । नित्यानुवादतु स्यात् । यश तत्त्वकतां मतम् । अक्षय्योदकदाने न चतुथ्या कदाचनेत्यनेन ये चा वेति मन्त्रस्य निषेधेन अचव्योदकदानेतरत्र सर्वत्र ये चाव वेति मन्त्रः पठनीय- इति ज्ञाप्यते । अन्यथा अक्षय्योदकदाने तन्मन्त्रस्य प्रसत्यभावे निषेधो न सम्भवति । तत्तत्स्थाने विशिष्य गोभिलस्य तमन्त्रोप- देशस्तु प्रदर्शक इति । तदयुक्तम् । अक्षय्योदकदाने तन्मन्त्रस्या- प्रसक्तेदर्शितत्वात् । न चतुत्यस्य विहितप्रतिषेधरूपत्वस्योक्त स्त्वाच । तस्मात्रायं ये चात्र त्वेति मन्त्रस्य निषेध: । किन्तु केषाश्चिदभिमतायायतुच्या एवेति कथमनेन सर्व्वव ये चात्र वेति मन्त्रो ज्ञाप्यते इति शक्यते वशुम् । येन गोभिलस्य विशिष्योप- देश: प्रदर्शक: स्यात् । अर्घदाने ये चात्र त्वेति मन्त्रीपदेशात् अवय्योदकदाने अर्धग्दानवदित्यतिदेशाच प्रसतस्य तन्मन्त्रस्य निषेधोऽप्युपपद्यतएवेति कथमनेनानुपदिष्टस्थलेऽपि तन्मन्त्रो- ज्ञाप्यते इति न खल्बधिगच्छामि। विस्तरेण चैतत् श्रादकल्पभाष्ये विवेचितमस्माभिरित्युपारम्यते ॥ ७ ॥ प्रार्थनाखिति । सुसंमोचितमस्तु इत्यादिका पञ्च प्रार्थनास