पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । प्रभा । षष्ठान्ततामभिधत्ते । तेनार्वादानवदित्यतिदेशेन गोत्रसंबन्धनात्रां संबोधनविभक्तयन्सताउन न भवति । उपदेशेनातिदेशबाधात् । शर- मयवर्हिषा कुशमयवहिर्वाधवत् । तथाच स्वानसूत्रपरिशिष्टम् – “गोत्रं स्वरान्तं सर्व्वत्र गोत्रस्यातय्यकमणि | गोत्र तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति ॥ सर्व्वत्रैव पितः प्रोक्तं पिता तर्पणकमणि । पितुरक्षय्यकाले तु अक्षयां तृप्तिमिच्छता ॥ • शम्मन्नर्थ्यादिक का शर्मा तर्पणकमणि | शमणोऽचय्यकाले तु पितॄणां दत्तदक्षयम्” | इति । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्या विद्यते अनाय इति महेश्वरस्वाम्बक एव नापरः इति चैवमादिवत् षष्ठैत्रवेत्येव- कारव्यवच्छेद्यं दर्शयति न चतुथ्था कदाचनेति । सोऽयं विहितप्रतिषेधः । विहितं केषाञ्चित् चतुथ्था अक्षय्योदकदानम् । तथाच अरन्ति [ १म. ४ख ] ६८ “नान्दीमुखेभ्यवाजव्यं पितृभ्य इदम स्त्विति” । इति । तदनेन निषिष्यते । तथाचोक्तम् । “विहितप्रतिषेधोवा” इति । यत्तु नारायणोपाध्यायैरुक्तम् । षष्ठव नित्यमित्यनेन गोवनामान्ते सम्बुद्धिस्थाने षष्ठों विधत्ते, न चतुर्ष्या कदाचनेति ती ते स्वधेति चतुर्थीनिषेधक मित्यपुनरुक्तिरिति । तदसङ्गतम् । ते इति युष्मदः सम्बोध्यमानार्थवाचित्वात् षष्ठयानिर्देशे तस्या- असमवेतार्थतया प्रसक्तयभावेन निषेधानुपपत्तेः । न ह्यप्रस