पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदीपः | [ १प्र. ४ख ] अक्षय्योदकदानच अर्घ्यदानवदिष्यते । षष्ठेव नित्यं सत्कार्यं न चतुर्ध्या कदाचन ॥ ७ ॥ परिशिष्टप्रकाशः । अर्धाजलदानवत् ज्येष्ठोत्तरकरयुग्मब्राह्मणकरे प्रत्येक कुर्य्या दिव्यर्थः । किन्तु तत्रामगोत्रान्तोचारितषश्चैव कुयात् न कदाचिदपि चतुर्थेति । षश्चैव नित्यमिति गोवनामान्ते संबुद्धि- स्थाने षष्ठों विधत्ते । न चतुर्ष्या कदाचनेति तस्मै ते खधेति चतुर्थीनिषेधकमित्यपुनक्तिः । अव गोभिलीयः-- “गोवं खरान्तं सर्वत्र गोत्रस्यातव्यकर्मणि । गोवस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति । सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि । पितुरक्षय्यदाने तु अचयां तृप्तिमिच्छता" तथा “श मंत्रर्ष्यादिके कार्य्यं शर्मा तर्पणकर्मणि । शर्मणोऽज्जय्यदाने तु पितृणां दत्तमक्षयम्” ॥ ७ ॥ प्रभा । - अवय्येति । अय्यदकदानं पुनरर्ध्य दानवदिष्यते । अर्धा- दानवदित्यनेन ज्येष्ठोत्तरकरत्वमावस्यातिदेशः पयेवस्यति । भद्राप्यतु इत्यनुषच्यते, तेनाचव्यमस्तु इति प्रयोगः । अतएवैतद- नम्वर प्रार्थनास प्रतिप्रोशे इत्यादिकमावस्येनोपपत्यते । सदचव्योदकदानं नित्यं षष्ठेव काव्यमित्यनेन गोवसंबन्धनात्रां