पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः । उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः । भवेदधश्चाचरणादधोऽधः श्राद्धकर्मणि ॥ १ ॥ तस्माच्छ्राद्वेषु सर्वेषु वृद्धिमत्खितरेषु च । मूलमध्याग्रदेशेषु ईषत्मक्तांश्च निर्व॑पेत् ॥ २ ॥ परिशिष्टप्रकाशः | मूलादिक्रमेण पिण्डदानं स्तौति - पिण्डानां मूलादिक्रमेण उपर्युपरि दानेन दाता उपर्युपरि भवति जगतिभागी भवतीति स्तुतिः । विपरीतदानेन त्वधोगतिः श्राइक भवति ॥ १ ॥ तस्प्राइविश्रादेष्वन्येषु च पार्वणादिषु मूलादिक्रमेण ईषल्लग्नांच पिण्डार्विपेदिति ॥ २ ॥ प्रभा । मूलादिक्रमेण पिण्डदानस्य फलवाद मन्वयव्यतिरेकाभ्यामाह उत्तरोत्तरति । - श्राद्धकमणि मूलादिक्रमेणोपर्युपरि प्रदेशे पिण्डानां दानेन दाताऽप्युईगतिर्भवति । अग्रादिक्रमेणाधो- ऽध:प्रदेशे पिण्डानां दानेन दाताऽप्यधोधोगतिर्भवति ॥ १ ॥ + मूलादिक्रमेण पिण्डदानमुपसंहरति तस्मादिति । यस्मादेवं, तस्मात् वृद्धिमत्कु इतरेषु पार्व्वणेषु च सवेंषु यात्रेषु पिण्डदानार्थ- र्ट