पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । द्वितीयञ्च तृतीयञ्च मध्यदेशाग्र देशयोः मातामहप्रभृतस्तु एतेषामेव वामतः ॥ १२ ॥ सर्वस्मादन्नमुद्दृत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धूधिमिः प्राङ्मुखस्ततः ॥१३॥ [ १प्र. ३ख ] परिशिष्टप्रकाशः । द्वितीयं पितामहम् | हृतीयं प्रपितामहम् । आद्यवदामन्त्रा स्तरणकुमानां मध्याग्रयोर्मूलवदपो विनिचित् । एतेषामेव त्रयाणां वामतोदक्षिणस्यां दिगि, यथा दक्षिणोपचारोभवति तथा, आस्तीर्ण कुशेष प्रागग्रेषु मातामहादौनां मूलमध्याग्र देशेषु पूर्व्यवदपो विनिक्षिपेत् ॥ १२ ॥ तदनन्तरञ्च - सर्वस्मात्प्रकृतादवादनं गृहीत्वा व्यञ्जनैम्मिश्रयित्वा यववदरद धिभिः प्रभा । द्वितीयश्चेति । द्वितीयं पितामहं तृतीयं प्रपितामहं पूर्व्यव दामन्त्रा अवने निवत्युच्चार्य यथाक्रमं आस्तृतकुशानां मध्यदेशे अग्रदेशे च निस्तिला अप: क्षिपेदित्यनुषज्यते । एतेषामेव पित्रा- दीनां त्रयाणां वामतो दक्षिणस्यां दिशोत्यर्थ: । पिल्डप्रदानार्थ- मावाहितानां पित्रादीनां प्रत्यमुखत्वस्यौचित्यात् । एवञ्च सति प्रदक्षिणमुपचार: सम्पद्यते। मातामहप्रभृतीन् मातामह प्रमाता- महहडप्रमातामहान् पूर्व्ववदा मन्त्रात्यादि पूर्वोक्त मनुवर्त्तते ॥१२॥ पिण्डदानप्रकारमाह सर्व्वस्मादिति इाभ्याम् । सर्व्वस्मात्