पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १प्र. ३ख ] प्रागग्रेष्वथ दर्भेषु आद्यमान्वा पूर्व्ववत् । अपः चिपेन्मूलदेशेऽवमेनिक्ष्वेति निस्तिलाः ॥११॥ परिशिष्टप्रकाशः । आद्यं पितरं अादान इव सम्बोधनान्तनामगोत्राभ्यां निर्दिश्य पूवाग्रेषु स्तरणकुशेषु मूलदेशे भवनेनिवेति तिलरहिता अपः चिपेत् । अव च प्रागग्रता निस्लिलता च वसिष्ठोक्ता डिशेषः ॥ ११ ॥ प्रभा । माखामेदेऽन्यथोपदेशाच । न हि तत्परित्यागेनादिवराहकत प्रयोगविषयं ब्रह्मपुराणवाक्यमादर्त्तुमुचितम् । शेषभोजन- चैवं यजमानस्य न स्यात् ब्रह्मपुराणे शेषस्थेष्टेभ्यो दानोक्तेः । तथाच गृह्मादिविरोधः। शेषमनमस्तौति ब्राह्मणेभ्यो निवेदये- दिति नारायणोपाध्याय व्याख्यानमपि प्रमाणशून्यम् ॥ १० ॥ पितरो ह्याचेष्टाः । तव पिण्डदानेन पितृणामुपभोगो- भवतीति पिडदानं वशुमुपक्रसते प्रागग्रेष्विति । अथशब्दो- विशिष्टानन्तव्यज्ञापनार्थः । ब्राह्मणप्रत्युत्तरपिण्ड पिटवातिदेश- प्राप्तरेखाकरणाद्यनन्तरमित्यर्थः । माद्यं पितरं अर्धप्रदानोक्तवत् संबोधनान्तगोवादिभिराम न्वा भवनेनियेत्युवा पिण्ड प्रदानार्थ- मास्तु तेषु पूर्व्वाश्रेषु कुशेषु मूलदेशे तिलरहितमुदकं क्षिपेत् । निस्तिता इत्युक्तेः अपां सयवत्वमवगम्यते । यवस्खिलार्थ इति वचनात् ॥ ११ ॥