पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । [ १प्र. ३ख. ] यन्नाम्नातं खशाखायां परोक्तसविरोधि यत् । विडभिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥ ३ ॥ परिशिष्ट प्रकाशः । स्वशाखायां यत् नोक्त परशाखोत, यथा छन्दोगानां याजुर्वेदिक- मग्निहोत्रम् | यहा खमाखोक्तस्याकाङ्क्षापूरकत्वेन स्वरूपतो वा अविरोधि । यथा मनुनोकस्य- "मेखला मजिनन्दण्डमुपवीतं कमण्डलुम् । ७ असु प्रास्य विनष्टानि होतान्यानि मन्त्रवत्" ॥ इत्यस्य मन्त्राकाङ्गापूरकं ह्यान्तर मन्त्राभिधानं तहम्मैज्ञैः कर्त्तव्यमेव। पौराणिकादि तु साधारणत्वान पारक्यमिति तदपि प्रभा। तरा परोक्तमनुतिष्ठति । तस्य तावदसावक्रियेत्यक्तम् यस्तु पुनर्दुर्बुचिः स्खशाखाश्रयं प्रयोगमुत्सृज्य यहाजाब्यादिना परशाखा- वयं प्रयोगं चिकीर्षति, तस्य यत् कृतं तबिष्फलम् | तस्येति शैषिको षड़ी। तुशब्देन पूर्व्वस्मादस्य भेदं प्रज्ञापयति ॥ २ ॥ यत्रात्रातमिति । यत् स्वशाखायां नामातं, तत्परोक्तमपि विवहिरनुष्ठेयं यदि खाया न विरुध्यते । तत्र दृष्टान्तः अग्निहोवादिकवदिति । अग्निहोत्रं किल च्छन्दोगशाखायां नामायते, किन्तु च्छन्दोमैरम्यध्वशाखापरिपठितं तदनुष्ठीयते । भव किञ्चिडक्तव्यमस्ति । प्रथमझोके तावत् परोक्तकरण पारयनविरोधिवत् प्रति, परोक्लमविरोधि च, इति च पाठौ। aapva