पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः | प्रभा । परुषभाषणे | क्रोधसम्भवे परुषभाषणं विनापि । एषु निमित्तेषु, • सर्वेष्विति करणादन्येष्वव्येवं विधेषु निमित्तेषु जातेषु कर्म कुर्व्वणो जल सृशेत् न त्वाचामेत् । यदाह योगियाज्ञवल्का:- ४८ “रौद्रपित्रासुरा मन्त्रांस्तथा चैवाभिचारिकान् । व्याहत्यालभ्य चात्मानमपः सृष्ट्वाऽन्यदाचरेतु" इति ॥ १३ ॥ १४ ॥ [ १प्र. २ख. ] इति द्वितीयः खण्डः ।