पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 [ १प्र. २ख ] कम्प्रदीपः । माजरिमुषिकस्पर्शे आक्रुष्टे क्रोधसम्भवे । निमित्तेज्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत् ॥ १४॥ द्वितीयः खण्डः । ४७ परिशिष्टप्रकाशः । • यज्ञादौ विहिते, अधोवायुसमुत्सर्गे नोर्डमुद्वारे, महति हासे न तु स्मिते । आकुष्टे परुषभाषणे, क्रोधोत्पत्ती भाषणं विनापि मनसा, एतेषु निमित्तेषु सर्वत्र कर्मकरणकाले जलं स्पृशेत् न त्वाचा- मेत् । अन्यन्निगदव्याख्यातम् । पित्रामन्त्रानुद्रवणे इत्युपलक्षणम् । अतएव योगियाज्ञवल्का:- “रौद्रपित्रासुरान्मन्त्रांस्तथाचैवाभिचारिकान् । व्याहृत्यालभ्य चात्मानं अपः सृष्ट्वाऽन्यदाचरेत् ॥१३॥१४॥ द्वितीयः खण्डः ॥ २ ॥ प्रभा । चारणे | पित्रामन्त्रानुहरणे इति पाठेऽपि तथैवार्थः । आत्मालम्भे हृदयस्पर्शे। आमनोऽमूर्त्तत्वात् स्थानिना स्थानं लक्ष्यते । अध मेचणे चण्डालादिदर्शने । अवेक्षणे इति पाठे अवेक्षणं हृदयस्यैव आलम्भोऽवेचणच हृदयस्य यज्ञादौ यहि हितं तस्मिविति परि शिष्टप्रकाशः | अधोवायुसमुस नोदुगारे । प्रहासे उच्चस्ये न स्मिते । मार्जारस्य मूषिकस्य च स्पर्धे । त्राकुष्टे इति भावे निष्ठा |