पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ कम प्रदीपः । [ १प्र. २ख. ] एतत्प्रमाणामे वैके कौशीमेवार्द्रमञ्चरोम् । शुष्कां वा शीर्णकुमुमां पिचूल परिचक्षते ॥१२॥ पित्रामन्त्रानुद्रवणे* आत्मालम्भे अवेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽन्नृतभाषणे ॥ १३ ॥ परिशिष्टप्रकाशः । एके पूज्या: प्रादेशप्रमाणामेव कुशमयों आईमञ्जरों शुष्क वा भ्रष्टपुष्प पिचलीमाहुः । इयच हरितावे सपिला इत्यत्र ग्राह्या, अन्यत्र तु पवित्र रूपैवेति ॥ १२ ॥ पित्रामन्त्रोचारणे, यज्ञादौ विहिते हृदयस्पर्शे ऽवेक्षणे तस्यैव प्रभा । नर्थकत्वापत्तेः । सूत्रे तु पवित्रशब्दस्य पवित्रघटकदले लक्षणा इत्युक्तं भवति । तत्र दललक्षणा तु, पवित्रे स्थो वैष्णव्यावित्यादि- मन्त्र तथा दर्शनात् । पवित्रमित्येकवचनन्तु अच्छिद्रेण पवित्रे- त्यादिमन्त्रे एकत्र वन प्रयोगा दितिभावः । सौत्रः पवित्रशब्दः कुशजातिमात्रवचनो वा ॥ ११ ॥ एतप्रमाणामिति । अन्ये आचर्य्या: प्रदेशप्रमाणां कोशीमाई मञ्जरीं शुष्कां वा चुतकुसुमां पिलीमाहुः । इयञ्च हरिता वै सपिला इत्यत्र ग्राह्या इति नारायणोपाध्यायाः ॥ १२ ॥ पितरम चेति । माकरिति च । पित्रामन्त्रस्यानुद्रवणे समु इतिक पुस्तके पाठ +मेश थे, इति पुस्तके पाठः | -