पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A कप्रदीपः । एतदेव हि पिचूल्यालक्षणं समुदाहृतम् । आज्यस्योत्पवनार्थे यत्तदप्येतावदेव तु ॥ ११ ॥ [ १प्र. २ख ] ४५ • परिशिष्ट प्रकाशः । 24 श्रय सोमन्तमूईमुनयति भूरिति दर्भपिचूनौभिरेव प्रथममित्यत्व, अन्यत्र च चूड़ाकरणे, एकविंशतिर्दर्भपिचूल्य इति सूत्रोतदर्भ- विल्या अपि एतदेव लक्षण माचार्येणोक्तम् । तत एव बर्हिषः प्रादेशमावे पवित्रे कुरुते इति सूत्रोक्तमाज्योत्पवनार्थं यत्पवित्रं, तदप्येतावसंख्यमेव । न तु द्विवचननिर्देशात् दिदलइयरूपम् | डिवचनं तु कुशजातिवचनस्य पवित्रशब्दस्य दलहये प्रयोगात् ॥११॥ प्रभा । कुशदलइयं सर्व्वत्र पवित्रं विज्ञेयम् । यत्र कुत्रचिदित्यनेन व्यास्य- वगते: यत्र यत्र पवित्रशब्दः प्रयुज्यते तत्र तत्रायमर्थों बोद्धव्य- इत्युक्तं भवति ॥ १० ॥ एतदेव होति । पिचूल्या अपि एतदेव लक्षणं मुनिभिरुदा हृतम् । पवित्र पिनुल्यो कार्यतेत्यर्थः । एतेन, अथ सोमन्तमूई- मुजयति भूरिति दर्मपिलोभिरेव प्रथममित्यादि सीमन्तकरण- प्रकरणीयगोभिल सूत्रे, तथा चूड़ाकरणे, एकविंशतिदर्भपिचूल्य- इति सूत्रे च यः पिचूलौशब्दः प्रयुक्तस्तस्यार्थः स्पष्टीकृतः। आज्यस्योत्पवनार्थं यत् पवित्रं, तदप्येतत्परिमाणमेव नातोऽधि कम् । एतेन ततएव वर्हिषः प्रादेशमाने पवित्रे कुरुते इति गोभिलसूत्रे पवित्रे इति द्विवचन निर्देशेऽपि न तत्र विशिष्टहि- दलरूपपवित्रस्य डिवं प्रत्येतव्यम् । तथात्वे प्रादेशमात्रे इत्यस्या-