पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 कम्प्रदीपः । [ १प्र. २ख. ] अनन्तगर्भिणं सायं कौशं हिदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुवचित् ॥ १० ॥ परिशिष्टप्रकाशः । पवित्रं व्याकरोति- कुशस्य पवयं अन्तर्गर्भशून्यं सायं प्रादेशप्रमाणं सर्वत्र पवित्रं ज्ञेयं, न तु प्रकृते अर्धरपात्रमावे ॥ १० ॥ प्रभा “लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरो यथा" | ज्येष्ठोत्तरकरत्वन्तु तत्र न शक्यमनुमातुम् । “एकैकस्यैकैकेन ददाति" इत्यनेन विरोधात् । किञ्च पार्वणे दक्षिणाग्रत्वमपि पवित्राणां न विहितं, किन्तु तत्र कुशानां दक्षिणाग्राणां दानदर्श- नात् पवित्राणामपि तथा दानं कल्पनीयमिति भवतां सिद्धान्तः । एवञ्चान्तरङ्गत्वादाभ्युदयिके दृष्टं कराग्राग्रपवित्रकत्वमेव कल्पा- ताम् । विकृती दर्शनादपि सत्यामाकाङ्क्षायां प्रकृती कल्प- नाया दृष्टत्वात् । विकृती सत्रे षोड़शर्लिजां गोशतदक्षिणाया- विभागस्याभिधानात् प्रकृतौ ज्योतिष्टोमे अनुक्तोऽपि षोड़शर्त्विजां द्वादशशतगोदक्षिणाविभागो यथा कल्पाते, तथैवात्रापि कल्प- चितुमुचितमित्यस्तु किं विस्तरेण ॥ ८ ॥ •करायायपवित्रका नित्युताम् । तत्र किं नाम पवित्रमित्य पेक्षायामाह अनन्तर्गर्भिणमिति | अनन्तर्गर्भिणमिति मत्वर्थीय- इनप्रत्ययः । अन्तवतिंकुशान्तर र हितमप्रसहितं प्रादशपरिमाणं