पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । यस्मिन् कृष्णपदैकलीन हृदये धन्माधिकारास्पदं बिभ्राणे द्विजमन्दिराण्यधिवसन् निर्धूतदोषाः श्रियः ॥१०॥ [ १प्र. १ख. ] जातस्ततः स्मृतिपुराणविदामुपास्य- विद्यः प्रभाकरमतस्थितिलब्धकोतिः । नत्रः सतां सदसि मित्रजनेषु च श्री. - नारायणः सततकृष्णपरायणत्मा ॥ ११ ॥ छन्दोगपरिशिष्टस्य सर्वार्थालोकहेतवे । परिशिष्टमकामाख्यश्चक्रे तेनैष * धीमता || प्रभाया अनुक्रमणिका । यस्मात् सर्व्वं यतः सर्व्वे यस्मिन् सव्यं प्रलीयते । यच सर्व्वगतं सर्वं तन्महः समुपास्महे ॥ प्रत्युहव्यूहविध्वस्त्यै टुण्डिराजमहं भजे । विश्वेशमवपूर्णाञ्च वन्दे बोधविवृद्धये ॥ महर्षि गोभिलाचार्थं कात्यायनमृषिं तथा । परिशिष्टप्रणेतार प्रणमामि प्रयत्नतः ॥ पिवोर्गुरूणामच प्रणमामि सुहुर्मुहुः । यत्कृपा लेगमात्रेण मम बोधलवोदयः ॥ छन्दोगपरिशिष्टस्य कात्यायनक्कतेरियम् । व्याख्या कम्प्रदीपस्य प्रभाख्या क्रियते मया ॥

  • तेनैव, इति क पुस्तके पाठः ।