पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । जज्ञे भूवलयपावनहेतुरेकः श्रौते विधौ सतत निम्मंलधीप्रसारः । प्राक् पूजितो विबुधसंसदि ध नामा नामानुरूपचरितः परितोषसूनुः ॥ ५ ॥ तस्मादजायत सदायतनं गुणानां मद्रेखरी निखिलकोविदबन्दनीयः । मध्ये सतां स्थितिमतां प्रथमाभिषेयः सेवाभिषिक्तहृदयः पदयोर्मुरारेः ॥ ६ ॥ तस्माददाधर इति दिजचक्रवर्ती [ १प्र. ९ख. ] राजप्रतिग्रहपरामुखमानसोऽभूत् । पुण्यानि केवलमहर्निशमजयन् यः शान्तञ्चिराय समयङ्गमयाम्बभूव ॥ ७ ॥ तस्माद्भूषितसाविभूमिवलयः शिष्योपशिष्यव्रजै- विंडमौलिरभूदुमापतिरिति प्राभाकरग्रामणीः । मापालाज्जयपालतः स हि महावाहं प्रभूतं महा- दानश्चार्थिगणार्थनार्दहृदयः प्रत्यग्रहीत्पुण्यवान् ॥ ८॥ तस्यानुजः + सुकृतवान्थ कृतसर्वस्खदक्षिणो बहुधा । उदियाय गोननामा गुरुरिव तन्त्रे पुराणज्ञः ॥ ८ ॥ शवद्दिश्वजनीन $ निर्मलगुणे भूलोकवाचस्पती प्रेशत्कोर्त्तिसरित्प्रवाहनिवहप्रचालिताशामुखे ।

  • महाश्रादे, इर्तिक पुस्तके पाठः ।

तसा इति व पुस्तके पाठः । + विप्रजनीन, इति पुस्तके पाऊ