पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म्मप्रदौपः ।

प्रथमप्रपाठके प्रथमः खण्डः ॐ नमः सामवेदाय | श्रीगणेशाय नमः | परिशिष्टप्रकाशस्यानुक्रमणिका | यस्याज्ञा जयति श्रुतिस्मृतिमयो यत्पादपायोमयो- धम्मः कैश्चिदुपास्यते सुकृतिभिर्गङ्गेत्यभिख्यां गतः । यं ज्योतिम्मैयमन्तरुद्भवतम छेत्तुं पुरस्कुर्वते सन्तः, पातु जगञ्चतुर्मुखगिरामर्धः स देवो हरिः ॥ १ ॥ इह जगति वन्दितपादाः सदा नरेन्द्रः पवित्रजन्मानः | वसुधासुधाभुजः कति नाभूवन् कान्तिविलीयाः ॥ २ ॥ चरितमहति तेषामन्वये सोमपोयो समजनि परितोषश्छन्दसां देहबन्ध: । अलभत स हि विप्राच्छासनं तालवा तदिह भजति पूजामुत्तरा येन राढ़ा ॥ ३ ॥ तस्माञ्चतुर्थखण्डं पिशाचखण्डं तथाच वापर्थो ऊलाजा | द्विजवर्णादिकमपरं निःसृतमनघङ्गुलस्थानम् ॥ ४॥

  • बापा इति व पुस्तके पाठः ।