पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ कप्रदीपः । [ १प्र. ५ख ] ज्येष्ठोत्तरकरान् युग्मान् करायाऽग्रपवित्रकान् । कृत्वाऽष्यं सम्प्रदातव्यं नैकैकस्यान दीयते ॥ ६॥ परिशिष्टप्रकाशः । वत् वृद्धिश्राद्धं कर्त्तव्यं नैकोद्दिष्टवत् स्वयं कर्त्तव्यतानियम इत्येतदर्थः । तथा न वामोपचार: किन्तु दक्षिणोपचारः । यथा शातातपः- “पूर्वाहे देविकं कायें चाइमभ्युदयार्थकम् । सव्येन चोपवीतेन ऋजुदर्भेय धीमता" | सव्येन दक्षिणोपचारेण । अतएव कात्यायनः । “अथाभ्युदयिकं प्रदक्षिणमुपचार:"। गोभिलयाह – “अथाभ्युदयिके श्राद्धे युग्मा- नामयेत् । प्रदक्षिणमुपचारः" इति ॥ ८ ॥ - अर्घादाने पार्श्वग्णात् विशेषमाइ- युग्मान् पिटब्राह्मणान् ज्येष्ठोत्तरकरान् ज्येष्ठस्य प्रथमोपवेशितस्य प्रभा । "तिलायें तत्र विकिरत् प्रशस्तांय तथा यवान् । सर्वं यत्रोपवीती तु न कुर्य्यादपसव्यकम्” # "मदा परिचरहत्या पितॄनप्यत्र देववत्" । इति । अस्मादवगम्यते नाव वामोपचारः कर्त्तव्य किन्तु दक्षिणोपचार इति । तथा च श्राइकल्प: । "आभ्युदयिके श्रादे कुम्मानाशयेत् प्रदक्षिणमुपचार :” इति ॥ ८ ॥ अर्ध्यप्रदाने विशेषमाह ज्येष्ठोत्तरकरानिति । ज्येष्ठस्य पंति-