पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः | नात्रापसव्यकरणं न पिवत्र तीर्थमिष्यते । पात्राणां पूरणादौनि दैवेनैव हि कारयेत् ॥ ८ ॥ परिशिष्टप्रकाशः । [ १प्र. २ख. ] ४१ विशेषान्तरमाह- पार्श्वणवत् नाव प्राचौनावोतित्वकरणं न च पित्रंत्र तीर्थं जल- गन्धादिदानाय मुनिभिरिष्यते । किं तर्हि, अर्धीपात्रा जलेन पूरणं, आदिशन्दात्तत्रैव गन्धादिदानं, बहुवचनादन्नोसर्गादि यावदेव पिवयें कम्म, देवेनैव तीर्थेन कुर्यात् । एवकारः, "नान्दोमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तोर्थेन यच किञ्चित्प्रजापते:” ॥ इति मार्कण्डेय पुराणोक्तप्राजापत्यतीर्थ व्यावृत्त्यर्थ: । उपवीतित्वम- प्यत्र कर्त्तव्यम् । यथा ब्रह्मपुराणम्- “तिला तत्र विकिरप्रशस्तश्चि तथा यवान् । सर्वं यज्ञोपवीती सुन कुर्य्यात् अपसव्यकम्” ॥ कारयेदित्यादिप्रयोजकनिर्देशस्तु परोपदेशपक्षे [अन्यद्वाराऽपिपाण- प्रभा । नाचेति । पार्वणवदपसव्यकरणं पित्रा तोर्थञ्चात्राभ्युदयिके मुनिभिर्नेष्यते । अर्घ्यपात्राणां जलेन गन्धादिना च पूरणम्, आदिशग्दादन्यदपि सर्वं पिटक्कत्यं देवेनैव तीर्थेन कुर्य्यात् । अपसव्यकरणनिषेधात् उपवीतिनैव सर्वं करणीयमिति पय्येव- स्यति । तथा च ब्रह्मपुराणम्-