पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० कम्प्रदीपः । [ १प्र. २ख. ] प्रभा । यथार्थपरित्यागे - देशपरत्वे त्वस्य न किमप्यनर्धकम् | मानाभावाच | शब्दस्य श्रवणमात्रात् योऽर्थोऽवगम्यते सत्या ध्वगम्यते इति हि शास्त्रतात्पर्य्यविदो वदन्ति । स चार्थो न . युज्यते विना कारणमुत्स्रष्टुम् । अवेर्बलवत्वात् । एतेन, इति इत्यनेन गोजनामभिरामन्त्रा इति प्रकस्यमानप्रकारेण पितृभ्यो- दत्तेषु कुशेषु इति तत्त्वकृतां व्याख्यानमव्यसङ्गतं वेदितव्यम् । इतिशब्दस्य प्रकस्यमानपरामर्शकत्वस्यादृष्टचरत्वाञ्च । तथा खान स्त्रपरिशिष्टम् - "गोवं स्वरान्तं सर्व्वत्र गोत्र स्वाक्षय्यकम्मै णि गोवस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति ॥ सव्वँचैव पितः प्रोक्तं पिता सर्पणकमणि । पितुरचय्यकाले च कर्त्ता एवं न मुह्यति ॥ शर्मत्रर्ष्यादिके का शर्मा तर्पणकर्मणि । शषोऽचय्यकाले च कर्त्ता एवं न मुह्यति” ॥ इति तदव शर्मावर्ष्यादिके कार्ये इत्युपसंहृतत्वात् पूर्ववचनहयोत्तस्य सर्व्वव पदस्थापि अर्यादिक कार्ये सर्व्वत्रे- त्मर्थपर्थ्यवसानादर्घ्यदानात् पूर्वं कुशासनदाने गोत्राद्युल्लेखो- नास्तीत्युक्तं भवति । सामान्यस्य विशेषतरपरत्त्वञ्च स्थितमेव । तदेवं पितृभ्य इति दत्तेषु इत्यस्य यथार्थपरित्यागेनानिष्टार्था- न्तरकल्पनायां न केवलं प्रमाणाभावः, किन्तु प्रमाणविरोधी- Suोव्यवधेयम् ॥ ७ ॥