पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्टप्रकाशः । रिक्तास्तु विनियुक्ता अपि विनियोज्या: । तथाच गृहपरि 19 शिष्टम् - pap “दर्भा: कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः | अयातयामान्येतानि नियोज्यानि पुनः पुनः” ॥ इति । यातयामं जीणें, तत् यद् भवति तदयातयामं सवखें कार्यक्षममिति यावत् । अत्र मरोच्युक्तो विशेषः- “मासे नभस्यमावस्या तस्यां दर्भोंच्चयोमतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः” इति ॥ ४ ॥ इति । मरीचि:- [ १प्र. २ख ] प्रभा "मासे नभस्यमावस्या तस्यां दर्भचयो मतः । अयातयामास्ते दर्भा विनियो ज्याः पुनः पुनः ॥ • एतमादचनात् श्रावणामावस्यायामाहतानामेव दर्भाचामघासयासतया पुनः पुनर्विनियोज्यत्वमिति बहुसम्मता व्यवस्था । केचित्तु ग्टह्मपरिशिष्टवचनात् सामान्यत एव दर्भाणा- मयातयामलम्। मरीचिवचनतु- “कदाचित्राइरेडिद्वान् प्रसृते केशवे कुशान् । अभावे तु ससुवृत्य परेऽहनि विवर्ज्जयेत् ॥ इत्य स्थापवादक मियाः । लघुहारीतस्त्वन्येषामपि केषाश्चि इर्भाणां परिवर्जनमाह तद्यथा- -