पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदीपः । [ १प्र. २ख. ] पिण्डार्थं ये स्तृतादर्भास्तर्पणार्थे तथैव च । धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ॥४॥ परिशिष्टप्रकाशः । तोरोमशा इति वत्वजानां विशेषणम् । तेन तेषामलाभे शूक- तृणशरशौर्यबत्वजमुतवनलसुण्ठवर्ज सर्वतृणानीति गोभिलोक्तन ३४ तयतिरिक्तवत्वज्ञानां निषेधो बोडव्यः । गोकर्णपरिमाणञ्च, प्रादेशतालगोकर्ण इत्यभिधानकोषे प्रतिपादितम् । मुख्यकुशा- भावे दूर्वादौनां ग्रहणम् । तदभावे सर्व्वटणानीति गोभिलेनोक- त्वात्। अतएव, कुशाभावे कुशस्थाने काशं दूवा वा दद्यादिति विष्णुः ॥ ३ ॥ त्यान्यान् कुशानाइ - ये पिण्डास्तरणे ये कुशाः, ये च तपेणार्थ, यैस तैर्विगमूळे क्वते, तेषां त्यागः कर्त्तव्यः । ते कम्मसु न योज्या इत्यर्थः । अन्येऽपि त्याज्यास्तान् आह लघुहारीत:- प्रभा । यावत् । समाहिता निर्दोषा: इतस्ततोऽविक्षिप्तपत्रा वा । रबिमावाः कृतमुष्टिहस्तो रविः, तत्परिमाणा: । पितृतीर्थेन तकंयोगेन संस्कृताः । त इमे दर्भा: पिटकमणि बोडव्याः ॥ ३ ॥ त्यान्यान् दर्भानाह पिण्डार्थमिति | पिण्डदानार्थं ये दर्भा स्तृताः, पितृतर्पणार्थं ये होताः । भृतैरित्युपलक्षणे तृतीया । येधृतेर्दर्भेरुपलचितेन पुंसा विस्मूचे कृते, तेषां सर्वेषां दर्भाणां