पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

की प्रदीपः । परिशिष्टप्रकाशः । सर्व्व पामिषपर्युदासेन द्रष्टव्यः । अतोऽनन्तरं वशिष्ठोक्ताद्दिधेर्योऽव या विशेषो भवेत् तं सम्यग्वच्यामि । मधु चाव दातव्यम् एव - “शाल्यन्नं दधिमध्वक्तं वदराणि यवांस्तथा । मिश्रीकृतानि चत्वारि पिण्डान् श्रीफलस विभान्” ॥ इति ब्रह्मपुराणवचनात् ॥ १३ ॥ प्रथमखण्ड | प्रभा । बाहकल्पे वशिष्टेन पाळचत्राचे यो विधिरुक्तः स कृत्योविधि- रामिषपशुदासेनास्मिन् याचे द्रष्टव्यः । अस्मिन् यात्रे तस्माद्दिघैः [ १प्र. १ख. ] र्यों विशेषो भवेत् तं विशेषमतः परं प्रकर्षण कथयिष्यामि । बाइकल्पः किल वशिष्ठप्रणीत इति तत्वभवती भट्टनारायणस्थ मतं लक्ष्यते । 'अन्योऽपि प्रातमन्त्रितानित्येवमादिको विशेष: कप्रदीपादाशिष्ठाच श्राडकल्पादुपलब्धव्यः' - इति गोभिलभाष्ये सेनोकत्वात् । अत्रामिषपर्युदासेन वशिष्ठोक्तस्य कृत्वस्य विधे रतिदेशात् मधुनोऽपि देयता प्रतीयते । कलौं तावत्र भवति - - “अक्षता गोपश्यैव यादे मांसं तथा मधु । देवराच सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्” # इति मयूखादौ निगमवचनात् ॥ १३ ॥ इति प्रथमः खण्डः ।