पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १म. १ख. ] कम्प्रदीपः । वशिष्ठोक्कोविधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः । अतः परं प्रवक्ष्यामि विशेष दूई यो भवेत् ॥ १३ ॥ प्रथमः खण्डः ॥ परिशिष्टप्रकाश: । जीवत्पित्रादित्रयव्यवस्थित इत्यपरे । तदयुक्तम् । स्वपितृभ्य: पिता दयादित्यस्मिन् वचने पित्रभाव एव सुतस्य वृद्धिश्राइविधा- नात् । त्रिषु जीवत्सु नैवेति विष्णुना पाण्याडनिषेधात् । तविकृतित्वात् च वृद्धिश्रावस्येति । यतएवारोपितं नान्दोमुखत्वम्, अतएव, - -- “मातामहेभ्यश्च तथा नान्दोवक्त्रेभ्य एव च । इति ब्रह्मपुराणे मातामहानामपि नान्दौमुखत्वमुक्तम् । तथा कात्यायनेन नान्दोमुखाः पितरः प्रोयन्तामित्यादिना, गोभिलेन च, नान्दीमुखेभ्यः पितृभ्यः इत्यादिना मातामहानामपि नान्दी- मुखत्वमुक्ततम् ॥ १२ ॥ कया परिपाट्या श्रावं कर्त्तव्यमित्याह - वशिष्ठेन वान्दोग्यग्टद्यपरिशिष्टे यः पाणविधिक्क्तः सोऽव प्रभा । वचनार्थस्त्वेवं न भवति । कुतः ? ब्रह्मपुराणे वृहप्रपितामहादीनां नान्दोमुखसंज्ञामभिधाय कन्मेण्यथाभ्युदयिके इत्यादिना परत- स्तेषामेव श्राद्धोपदेशात्तथाविधकल्पनानुषपत्तेः ॥ १२ ॥ - अन्वाहार्थ श्राइस्येतिक व्यतां वक्तुमुपक्रमतं वशिष्ठोक्त इति ।