पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोमः ।. शेषाणाम् । भ्रात्रादौनाम् । मन्त्रवर्जितम् पितर: ' 66. 55 ८५ " 46 'अमो मदन्त पितरः ” 'सधा पिलभ्यः” इत्यादि- वर्जितम् । श्राद्धं कार्यम् । “पितरिदं तेऽम्" इत्यस्यापि मातामहव्यतिरिक्ताना मूतमन्त्रवतिं पितृपद्वानेव मन्त्रः खादि त्यर्थः। अत्रच संख्योहवचनं स्विङ्गम्, न पुनः पिढबादिश्राद्धे मन्त्रनिषेध: " इति व्याख्यातम् । शूलपाणिस्तु - “ एवं पिटव्याद्ये कोद्दिष्टे ऊहयोग्यपिन पदयुक्त- मन्त्रपर्यु दासार्थ: " इति व्याचष्टे ॥

  • C

" 'पिटव्याद्येकोद्दिष्ट एवावाहनादिमन्त्राणां पर्यदासार्थ ” इति कन्पतरुः । श्राद्धमयूखे तु– “भोगत्रीणां शुद्रापुत्रस्य चेकोटि मन्त्र पर्यु दामार्थमिति पितामहचरण: ; लोणाममन्त्रक श्राद्धं तथा शुद्रासुतस्य च प्राग्दिशाच बतादेशात् तेच युः सदैवतम् ॥ मरीचिमरणात् ” इति निरूपितम् ।. तत्रविष्णुवचने मन्त्रोहेनेति पाठमेव मनसि निधाय पित- पदव सर्वमन्त्रनिषेध एवं शास्त्रीयः, न तु हेमारीत्या पिट- पदवानेव मन्त्रः खात् इत्यर्थः, न वा भोगापुकोटि- विषयमन्मपर्युदाचार्यत्मसुक्रवचनस्य मयूष्योत्तरीत्याः शेषपदार्थसंकोचे प्रमाणाभावात्, इत्यभिप्रायेणार- शेषाणामिति । दोना- • मित्यर्थः । आदिपदेन पिटव्यादिग्रहणम् |