पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । भ्रात्रादिपचे बाध एत्र, न तु “भ्रातरिदं तेऽमितिम एव मन्त्रो विकृतः, किन्त्वन्य एवायं श्राद्ध कर्दबुद्धिप्रभवोऽभिलाष न तथा च हारौत:- "मनसा सङ्कल्पयति वाचा चाभिलपति कर्मणा चोपपादयतो" ति । एवं च प्रत्यभिज्ञापि कल्पसूच द्रव बाधा मन्त्रवर्जितमिति बाधकवचनम् । पितरि पितामहे च वृत्ते द्वयोः मण्डेि नोहर श्राद्धं पाण- विधिना दयादित्युक्तम् । ८६ KC यत्त कल्पतरौ– “ आवाहनादि मन्तवर्जित मि”ति व्याख्यातम् बच्चोहयोग्यपित्वपट्वन्मन्त्र एव न प्रयोज्य:, नोह। नापि पितृपदर- चितप्रयोज्य इति शूलपाणिनोतम्, तदुभवमपि मन्त्र विशेषसंकोचे प्रमाणभावान्त्रोपपन्नमित्यभिप्रायेणा- इत पितर इति । ननु यदि “ भ्रातरिदं तेऽर्थमित्यादीनां मोहमन्त्रत्वाभावा, कथं तर्हि तत्प्रयोग इत्यत - अन्य इति ॥ यथाममभि लापो हारीतस्यापि सम्मत इत्याह तथाचेति ॥ ननु रिदं तेऽर्ष्यामि त्यादौ मन्त्रत्व प्रत्यभिज्ञामत्त्वात् कथं तदमन्त्रत्वमित्यत ह प्रत्यभिज्ञापौति 22 भ्रात- कल्पसूच इवेति । यथा हि कल्पसूचादीनामध्ययननिय- मादितो गृहीतानां ब्रह्मयज्ञादिविषयाणां च प्रत्यभिज्ञायमानमपि वेदत्वं कल्पसूचाधिकरणे सतिपादे नास्तीति व्यवस्थापितम्, तथाऽजापौति भावः । Pete १ दिगुणोत्तरम् ।