पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । निर्णयसिन्धौ- पत्र औौरमचेचजयो: पार्वणम्, दत्तकादौना- मेकोद्दिष्टमित्येकः पचः: साझे: पार्वणं निरमेरे कोद्दिष्टमित्यपर इत्यादिकं यदक्रं तदप्यत्रानुसन्धेयम् । - इत्येवेति । बहुवचनान्त एवेत्यर्थः । अयं भाव:- पुराणेको द्दिष्टं पार्वणवदेवानुष्ठेयम् प्रेतैकोद्दिष्ट एव तुक्कवचनेन प्रेतंकवच नयोरूहविधानात्, तत्र सपिण्डीकरणेन पितृत्वानुपपत्तेः अत एव लायनेन पितृपद निवृत्तिस्केति । यत्तु मयूखे – अस्य वाक्यम्य प्रेतैकोद्दिष्टविषयत्वे प्रमाणभावात् प्रेतशब्दोहाप्रतीतेः उभयविधाने वाक्यभेदात्पुराणैकोद्दिष्टेऽपि पितृपद प्रयोगवद्हुवचनान्त प्रयोगस्यापि नवमपाशाधिकरण न्यायेन सिद्धलात् इत्युक्तम्, तत्र बहुवचनस्य प्रेतकोद्दिष्ट विषयत्वस्यैव तत्वात् विशिष्टविधानेन वाक्यभेदाभावाच्च नोपपत्तिरिति तु 19

- प्रकाशकाराणामाशयः । ऊहविधानं हौदं यथान्यायमेव विष्णुवाक्ये विवचितमित्येक वचनोहम्य न्यायामिद्धत्वात् वस्तुगत्या प्रेतश्राद्धेऽपि नैकवचनस्योहो युक्त इत्यभिप्रायेणाह- प्रेतश्राई त्विति । प्रातिपदिकस्या- समवेतार्थत्वादिति । श्रग्निष्वात्तादिदेवत्वपचेऽपि मपिण्डौ- करणात्पर्व तेषां देवदत्तादितादात्म्याभावान्न पिटपदेन तद्ग्रहण- मिति भावः । बहुवचनं त्विति । निर्णयसिन्धौ तु – “ एकवन्मन्त्रानुहेते- कोद्दिष्टे” इति विष्णुकेरुहः अत्र बहुवचनम्याप्यूहो वचनादि ति वर्णितम् । शेषाणां मन्ववर्जितमिति भागः हेमाद्रौ- "पिट-