पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथाच ब्रह्मपुराणम्- एतदः पितरो वामस्विति जत्पन्पृथक् पृथक् । अमुकामुकगोचैतत्तुभ्यं वामः पठेत्तदा ॥” इति । " एतद्वः (4 कर्मप्रदोषः । " पितर " 46 ८३ इत्येव एवं सांवत्सरिकैकोद्दिष्टेऽपि प्रयोगोऽविकृतो यथामकति प्रेतश्राद्धे तु प्रादिपदिकस्यासम बेतार्थत्वात् प्रेतपदोह: बहुवचनं तु यथाप्रकृत्येव । उक्तमन्त्रे बहुवचनस्यैकपरले ब्रह्मपुराणवचनमपि प्रमाणयति-- तथाचेति । यदि तु मातामहादिश्राद्धे “ मन्त्रोहन यथान्याय मि”त्यूहविधानोपपत्त्यर्थं अग्निव्वात्तादिदेवत्वेऽपि पिचाद्य धिष्ठानत्वेन मातामहाद्यधिष्ठानत्वेन च वस्त्रादौनां भेद पवाङ्गोषिते, तदा प्रातिपदिकस्याप्यसमवेतार्थत्वे नो हविधानसुपपत्र मेव । CG ननु मांवत्सरिकैकोद्दिष्टे “ एतदः पितर” इत्यचैकवचनान्तोहः अपेक्षित एव । अतएत्र — “ एकवन्मन्त्रानूहेतैकोद्दिष्टे” इति विष्णुवचनमुपपद्यते । अभ्यर्थ:- एकोद्दिष्टे - एकोद्दिष्टश्राद्धे चयाहादौ क्रियमाणे मन्त्रान् एकवत् यथा भवति तथहेतेति क्रियाविशेषणमिति व्यक्रं मयूखे, इत्यत आह एवमिति ॥ सांवत्सरिकैको द्दिष्ट इति ॥ ‘एकोद्दिष्टं च कर्तव्यं पित्रोयैव मृतेऽहनि । एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः ॥ अकृतं तद्विजानौयाइवेच पिढघातकः ।" इति व्यासवचन- सिद्ध इति भावः ।